Declension table of ?duritā

Deva

FeminineSingularDualPlural
Nominativeduritā durite duritāḥ
Vocativedurite durite duritāḥ
Accusativeduritām durite duritāḥ
Instrumentalduritayā duritābhyām duritābhiḥ
Dativeduritāyai duritābhyām duritābhyaḥ
Ablativeduritāyāḥ duritābhyām duritābhyaḥ
Genitiveduritāyāḥ duritayoḥ duritānām
Locativeduritāyām duritayoḥ duritāsu

Adverb -duritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria