Declension table of durita

Deva

MasculineSingularDualPlural
Nominativeduritaḥ duritau duritāḥ
Vocativedurita duritau duritāḥ
Accusativeduritam duritau duritān
Instrumentalduritena duritābhyām duritaiḥ duritebhiḥ
Dativeduritāya duritābhyām duritebhyaḥ
Ablativeduritāt duritābhyām duritebhyaḥ
Genitiveduritasya duritayoḥ duritānām
Locativedurite duritayoḥ duriteṣu

Compound durita -

Adverb -duritam -duritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria