Declension table of ?durītavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | durītavat | durītavantī durītavatī | durītavanti |
Vocative | durītavat | durītavantī durītavatī | durītavanti |
Accusative | durītavat | durītavantī durītavatī | durītavanti |
Instrumental | durītavatā | durītavadbhyām | durītavadbhiḥ |
Dative | durītavate | durītavadbhyām | durītavadbhyaḥ |
Ablative | durītavataḥ | durītavadbhyām | durītavadbhyaḥ |
Genitive | durītavataḥ | durītavatoḥ | durītavatām |
Locative | durītavati | durītavatoḥ | durītavatsu |