सुबन्तावली ?दुर्घटघातन

Roma

पुमान्एकद्विबहु
प्रथमादुर्घटघातनः दुर्घटघातनौ दुर्घटघातनाः
सम्बोधनम्दुर्घटघातन दुर्घटघातनौ दुर्घटघातनाः
द्वितीयादुर्घटघातनम् दुर्घटघातनौ दुर्घटघातनान्
तृतीयादुर्घटघातनेन दुर्घटघातनाभ्याम् दुर्घटघातनैः दुर्घटघातनेभिः
चतुर्थीदुर्घटघातनाय दुर्घटघातनाभ्याम् दुर्घटघातनेभ्यः
पञ्चमीदुर्घटघातनात् दुर्घटघातनाभ्याम् दुर्घटघातनेभ्यः
षष्ठीदुर्घटघातनस्य दुर्घटघातनयोः दुर्घटघातनानाम्
सप्तमीदुर्घटघातने दुर्घटघातनयोः दुर्घटघातनेषु

समास दुर्घटघातन

अव्यय ॰दुर्घटघातनम् ॰दुर्घटघातनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria