Declension table of ?durghaṭā

Deva

FeminineSingularDualPlural
Nominativedurghaṭā durghaṭe durghaṭāḥ
Vocativedurghaṭe durghaṭe durghaṭāḥ
Accusativedurghaṭām durghaṭe durghaṭāḥ
Instrumentaldurghaṭayā durghaṭābhyām durghaṭābhiḥ
Dativedurghaṭāyai durghaṭābhyām durghaṭābhyaḥ
Ablativedurghaṭāyāḥ durghaṭābhyām durghaṭābhyaḥ
Genitivedurghaṭāyāḥ durghaṭayoḥ durghaṭānām
Locativedurghaṭāyām durghaṭayoḥ durghaṭāsu

Adverb -durghaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria