सुबन्तावली ?दुर्गवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमादुर्गवृत्तिः दुर्गवृत्ती दुर्गवृत्तयः
सम्बोधनम्दुर्गवृत्ते दुर्गवृत्ती दुर्गवृत्तयः
द्वितीयादुर्गवृत्तिम् दुर्गवृत्ती दुर्गवृत्तीः
तृतीयादुर्गवृत्त्या दुर्गवृत्तिभ्याम् दुर्गवृत्तिभिः
चतुर्थीदुर्गवृत्त्यै दुर्गवृत्तये दुर्गवृत्तिभ्याम् दुर्गवृत्तिभ्यः
पञ्चमीदुर्गवृत्त्याः दुर्गवृत्तेः दुर्गवृत्तिभ्याम् दुर्गवृत्तिभ्यः
षष्ठीदुर्गवृत्त्याः दुर्गवृत्तेः दुर्गवृत्त्योः दुर्गवृत्तीनाम्
सप्तमीदुर्गवृत्त्याम् दुर्गवृत्तौ दुर्गवृत्त्योः दुर्गवृत्तिषु

समास दुर्गवृत्ति

अव्यय ॰दुर्गवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria