सुबन्तावली ?दुर्गसह

Roma

पुमान्एकद्विबहु
प्रथमादुर्गसहः दुर्गसहौ दुर्गसहाः
सम्बोधनम्दुर्गसह दुर्गसहौ दुर्गसहाः
द्वितीयादुर्गसहम् दुर्गसहौ दुर्गसहान्
तृतीयादुर्गसहेन दुर्गसहाभ्याम् दुर्गसहैः दुर्गसहेभिः
चतुर्थीदुर्गसहाय दुर्गसहाभ्याम् दुर्गसहेभ्यः
पञ्चमीदुर्गसहात् दुर्गसहाभ्याम् दुर्गसहेभ्यः
षष्ठीदुर्गसहस्य दुर्गसहयोः दुर्गसहानाम्
सप्तमीदुर्गसहे दुर्गसहयोः दुर्गसहेषु

समास दुर्गसह

अव्यय ॰दुर्गसहम् ॰दुर्गसहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria