सुबन्तावली ?दुर्गसञ्चर

Roma

पुमान्एकद्विबहु
प्रथमादुर्गसञ्चरः दुर्गसञ्चरौ दुर्गसञ्चराः
सम्बोधनम्दुर्गसञ्चर दुर्गसञ्चरौ दुर्गसञ्चराः
द्वितीयादुर्गसञ्चरम् दुर्गसञ्चरौ दुर्गसञ्चरान्
तृतीयादुर्गसञ्चरेण दुर्गसञ्चराभ्याम् दुर्गसञ्चरैः दुर्गसञ्चरेभिः
चतुर्थीदुर्गसञ्चराय दुर्गसञ्चराभ्याम् दुर्गसञ्चरेभ्यः
पञ्चमीदुर्गसञ्चरात् दुर्गसञ्चराभ्याम् दुर्गसञ्चरेभ्यः
षष्ठीदुर्गसञ्चरस्य दुर्गसञ्चरयोः दुर्गसञ्चराणाम्
सप्तमीदुर्गसञ्चरे दुर्गसञ्चरयोः दुर्गसञ्चरेषु

समास दुर्गसञ्चर

अव्यय ॰दुर्गसञ्चरम् ॰दुर्गसञ्चरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria