सुबन्तावली ?दुर्गसञ्चार

Roma

पुमान्एकद्विबहु
प्रथमादुर्गसञ्चारः दुर्गसञ्चारौ दुर्गसञ्चाराः
सम्बोधनम्दुर्गसञ्चार दुर्गसञ्चारौ दुर्गसञ्चाराः
द्वितीयादुर्गसञ्चारम् दुर्गसञ्चारौ दुर्गसञ्चारान्
तृतीयादुर्गसञ्चारेण दुर्गसञ्चाराभ्याम् दुर्गसञ्चारैः दुर्गसञ्चारेभिः
चतुर्थीदुर्गसञ्चाराय दुर्गसञ्चाराभ्याम् दुर्गसञ्चारेभ्यः
पञ्चमीदुर्गसञ्चारात् दुर्गसञ्चाराभ्याम् दुर्गसञ्चारेभ्यः
षष्ठीदुर्गसञ्चारस्य दुर्गसञ्चारयोः दुर्गसञ्चाराणाम्
सप्तमीदुर्गसञ्चारे दुर्गसञ्चारयोः दुर्गसञ्चारेषु

समास दुर्गसञ्चार

अव्यय ॰दुर्गसञ्चारम् ॰दुर्गसञ्चारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria