सुबन्तावली ?दुर्गपति

Roma

पुमान्एकद्विबहु
प्रथमादुर्गपतिः दुर्गपती दुर्गपतयः
सम्बोधनम्दुर्गपते दुर्गपती दुर्गपतयः
द्वितीयादुर्गपतिम् दुर्गपती दुर्गपतीन्
तृतीयादुर्गपतिना दुर्गपतिभ्याम् दुर्गपतिभिः
चतुर्थीदुर्गपतये दुर्गपतिभ्याम् दुर्गपतिभ्यः
पञ्चमीदुर्गपतेः दुर्गपतिभ्याम् दुर्गपतिभ्यः
षष्ठीदुर्गपतेः दुर्गपत्योः दुर्गपतीनाम्
सप्तमीदुर्गपतौ दुर्गपत्योः दुर्गपतिषु

समास दुर्गपति

अव्यय ॰दुर्गपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria