सुबन्तावली ?दुर्गनिवासिनी

Roma

स्त्रीएकद्विबहु
प्रथमादुर्गनिवासिनी दुर्गनिवासिन्यौ दुर्गनिवासिन्यः
सम्बोधनम्दुर्गनिवासिनि दुर्गनिवासिन्यौ दुर्गनिवासिन्यः
द्वितीयादुर्गनिवासिनीम् दुर्गनिवासिन्यौ दुर्गनिवासिनीः
तृतीयादुर्गनिवासिन्या दुर्गनिवासिनीभ्याम् दुर्गनिवासिनीभिः
चतुर्थीदुर्गनिवासिन्यै दुर्गनिवासिनीभ्याम् दुर्गनिवासिनीभ्यः
पञ्चमीदुर्गनिवासिन्याः दुर्गनिवासिनीभ्याम् दुर्गनिवासिनीभ्यः
षष्ठीदुर्गनिवासिन्याः दुर्गनिवासिन्योः दुर्गनिवासिनीनाम्
सप्तमीदुर्गनिवासिन्याम् दुर्गनिवासिन्योः दुर्गनिवासिनीषु

समास दुर्गनिवासिनि दुर्गनिवासिनी

अव्यय ॰दुर्गनिवासिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria