सुबन्तावली ?दुर्गन्धकार

Roma

पुमान्एकद्विबहु
प्रथमादुर्गन्धकारः दुर्गन्धकारौ दुर्गन्धकाराः
सम्बोधनम्दुर्गन्धकार दुर्गन्धकारौ दुर्गन्धकाराः
द्वितीयादुर्गन्धकारम् दुर्गन्धकारौ दुर्गन्धकारान्
तृतीयादुर्गन्धकारेण दुर्गन्धकाराभ्याम् दुर्गन्धकारैः दुर्गन्धकारेभिः
चतुर्थीदुर्गन्धकाराय दुर्गन्धकाराभ्याम् दुर्गन्धकारेभ्यः
पञ्चमीदुर्गन्धकारात् दुर्गन्धकाराभ्याम् दुर्गन्धकारेभ्यः
षष्ठीदुर्गन्धकारस्य दुर्गन्धकारयोः दुर्गन्धकाराणाम्
सप्तमीदुर्गन्धकारे दुर्गन्धकारयोः दुर्गन्धकारेषु

समास दुर्गन्धकार

अव्यय ॰दुर्गन्धकारम् ॰दुर्गन्धकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria