सुबन्तावली ?दुर्गममार्गनिर्गमा

Roma

स्त्रीएकद्विबहु
प्रथमादुर्गममार्गनिर्गमा दुर्गममार्गनिर्गमे दुर्गममार्गनिर्गमाः
सम्बोधनम्दुर्गममार्गनिर्गमे दुर्गममार्गनिर्गमे दुर्गममार्गनिर्गमाः
द्वितीयादुर्गममार्गनिर्गमाम् दुर्गममार्गनिर्गमे दुर्गममार्गनिर्गमाः
तृतीयादुर्गममार्गनिर्गमया दुर्गममार्गनिर्गमाभ्याम् दुर्गममार्गनिर्गमाभिः
चतुर्थीदुर्गममार्गनिर्गमायै दुर्गममार्गनिर्गमाभ्याम् दुर्गममार्गनिर्गमाभ्यः
पञ्चमीदुर्गममार्गनिर्गमायाः दुर्गममार्गनिर्गमाभ्याम् दुर्गममार्गनिर्गमाभ्यः
षष्ठीदुर्गममार्गनिर्गमायाः दुर्गममार्गनिर्गमयोः दुर्गममार्गनिर्गमाणाम्
सप्तमीदुर्गममार्गनिर्गमायाम् दुर्गममार्गनिर्गमयोः दुर्गममार्गनिर्गमासु

अव्यय ॰दुर्गममार्गनिर्गमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria