सुबन्तावली ?दुर्गमा

Roma

स्त्रीएकद्विबहु
प्रथमादुर्गमा दुर्गमे दुर्गमाः
सम्बोधनम्दुर्गमे दुर्गमे दुर्गमाः
द्वितीयादुर्गमाम् दुर्गमे दुर्गमाः
तृतीयादुर्गमया दुर्गमाभ्याम् दुर्गमाभिः
चतुर्थीदुर्गमायै दुर्गमाभ्याम् दुर्गमाभ्यः
पञ्चमीदुर्गमायाः दुर्गमाभ्याम् दुर्गमाभ्यः
षष्ठीदुर्गमायाः दुर्गमयोः दुर्गमाणाम्
सप्तमीदुर्गमायाम् दुर्गमयोः दुर्गमासु

अव्यय ॰दुर्गमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria