सुबन्तावली ?दुर्गाह्लाद

Roma

पुमान्एकद्विबहु
प्रथमादुर्गाह्लादः दुर्गाह्लादौ दुर्गाह्लादाः
सम्बोधनम्दुर्गाह्लाद दुर्गाह्लादौ दुर्गाह्लादाः
द्वितीयादुर्गाह्लादम् दुर्गाह्लादौ दुर्गाह्लादान्
तृतीयादुर्गाह्लादेन दुर्गाह्लादाभ्याम् दुर्गाह्लादैः दुर्गाह्लादेभिः
चतुर्थीदुर्गाह्लादाय दुर्गाह्लादाभ्याम् दुर्गाह्लादेभ्यः
पञ्चमीदुर्गाह्लादात् दुर्गाह्लादाभ्याम् दुर्गाह्लादेभ्यः
षष्ठीदुर्गाह्लादस्य दुर्गाह्लादयोः दुर्गाह्लादानाम्
सप्तमीदुर्गाह्लादे दुर्गाह्लादयोः दुर्गाह्लादेषु

समास दुर्गाह्लाद

अव्यय ॰दुर्गाह्लादम् ॰दुर्गाह्लादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria