सुबन्तावली ?दुर्गाचार्य

Roma

पुमान्एकद्विबहु
प्रथमादुर्गाचार्यः दुर्गाचार्यौ दुर्गाचार्याः
सम्बोधनम्दुर्गाचार्य दुर्गाचार्यौ दुर्गाचार्याः
द्वितीयादुर्गाचार्यम् दुर्गाचार्यौ दुर्गाचार्यान्
तृतीयादुर्गाचार्येण दुर्गाचार्याभ्याम् दुर्गाचार्यैः दुर्गाचार्येभिः
चतुर्थीदुर्गाचार्याय दुर्गाचार्याभ्याम् दुर्गाचार्येभ्यः
पञ्चमीदुर्गाचार्यात् दुर्गाचार्याभ्याम् दुर्गाचार्येभ्यः
षष्ठीदुर्गाचार्यस्य दुर्गाचार्ययोः दुर्गाचार्याणाम्
सप्तमीदुर्गाचार्ये दुर्गाचार्ययोः दुर्गाचार्येषु

समास दुर्गाचार्य

अव्यय ॰दुर्गाचार्यम् ॰दुर्गाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria