सुबन्तावली ?दुर्द्यूतवेदिन्

Roma

पुमान्एकद्विबहु
प्रथमादुर्द्यूतवेदी दुर्द्यूतवेदिनौ दुर्द्यूतवेदिनः
सम्बोधनम्दुर्द्यूतवेदिन् दुर्द्यूतवेदिनौ दुर्द्यूतवेदिनः
द्वितीयादुर्द्यूतवेदिनम् दुर्द्यूतवेदिनौ दुर्द्यूतवेदिनः
तृतीयादुर्द्यूतवेदिना दुर्द्यूतवेदिभ्याम् दुर्द्यूतवेदिभिः
चतुर्थीदुर्द्यूतवेदिने दुर्द्यूतवेदिभ्याम् दुर्द्यूतवेदिभ्यः
पञ्चमीदुर्द्यूतवेदिनः दुर्द्यूतवेदिभ्याम् दुर्द्यूतवेदिभ्यः
षष्ठीदुर्द्यूतवेदिनः दुर्द्यूतवेदिनोः दुर्द्यूतवेदिनाम्
सप्तमीदुर्द्यूतवेदिनि दुर्द्यूतवेदिनोः दुर्द्यूतवेदिषु

समास दुर्द्यूतवेदि

अव्यय ॰दुर्द्यूतवेदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria