सुबन्तावली ?दुर्दूरान्त

Roma

पुमान्एकद्विबहु
प्रथमादुर्दूरान्तः दुर्दूरान्तौ दुर्दूरान्ताः
सम्बोधनम्दुर्दूरान्त दुर्दूरान्तौ दुर्दूरान्ताः
द्वितीयादुर्दूरान्तम् दुर्दूरान्तौ दुर्दूरान्तान्
तृतीयादुर्दूरान्तेन दुर्दूरान्ताभ्याम् दुर्दूरान्तैः दुर्दूरान्तेभिः
चतुर्थीदुर्दूरान्ताय दुर्दूरान्ताभ्याम् दुर्दूरान्तेभ्यः
पञ्चमीदुर्दूरान्तात् दुर्दूरान्ताभ्याम् दुर्दूरान्तेभ्यः
षष्ठीदुर्दूरान्तस्य दुर्दूरान्तयोः दुर्दूरान्तानाम्
सप्तमीदुर्दूरान्ते दुर्दूरान्तयोः दुर्दूरान्तेषु

समास दुर्दूरान्त

अव्यय ॰दुर्दूरान्तम् ॰दुर्दूरान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria