Declension table of ?durdinitavatī

Deva

FeminineSingularDualPlural
Nominativedurdinitavatī durdinitavatyau durdinitavatyaḥ
Vocativedurdinitavati durdinitavatyau durdinitavatyaḥ
Accusativedurdinitavatīm durdinitavatyau durdinitavatīḥ
Instrumentaldurdinitavatyā durdinitavatībhyām durdinitavatībhiḥ
Dativedurdinitavatyai durdinitavatībhyām durdinitavatībhyaḥ
Ablativedurdinitavatyāḥ durdinitavatībhyām durdinitavatībhyaḥ
Genitivedurdinitavatyāḥ durdinitavatyoḥ durdinitavatīnām
Locativedurdinitavatyām durdinitavatyoḥ durdinitavatīṣu

Compound durdinitavati - durdinitavatī -

Adverb -durdinitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria