Declension table of ?durdinitavat

Deva

MasculineSingularDualPlural
Nominativedurdinitavān durdinitavantau durdinitavantaḥ
Vocativedurdinitavan durdinitavantau durdinitavantaḥ
Accusativedurdinitavantam durdinitavantau durdinitavataḥ
Instrumentaldurdinitavatā durdinitavadbhyām durdinitavadbhiḥ
Dativedurdinitavate durdinitavadbhyām durdinitavadbhyaḥ
Ablativedurdinitavataḥ durdinitavadbhyām durdinitavadbhyaḥ
Genitivedurdinitavataḥ durdinitavatoḥ durdinitavatām
Locativedurdinitavati durdinitavatoḥ durdinitavatsu

Compound durdinitavat -

Adverb -durdinitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria