Declension table of ?durdināyitavya

Deva

NeuterSingularDualPlural
Nominativedurdināyitavyam durdināyitavye durdināyitavyāni
Vocativedurdināyitavya durdināyitavye durdināyitavyāni
Accusativedurdināyitavyam durdināyitavye durdināyitavyāni
Instrumentaldurdināyitavyena durdināyitavyābhyām durdināyitavyaiḥ
Dativedurdināyitavyāya durdināyitavyābhyām durdināyitavyebhyaḥ
Ablativedurdināyitavyāt durdināyitavyābhyām durdināyitavyebhyaḥ
Genitivedurdināyitavyasya durdināyitavyayoḥ durdināyitavyānām
Locativedurdināyitavye durdināyitavyayoḥ durdināyitavyeṣu

Compound durdināyitavya -

Adverb -durdināyitavyam -durdināyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria