Declension table of ?durdināyiṣyat

Deva

NeuterSingularDualPlural
Nominativedurdināyiṣyat durdināyiṣyantī durdināyiṣyatī durdināyiṣyanti
Vocativedurdināyiṣyat durdināyiṣyantī durdināyiṣyatī durdināyiṣyanti
Accusativedurdināyiṣyat durdināyiṣyantī durdināyiṣyatī durdināyiṣyanti
Instrumentaldurdināyiṣyatā durdināyiṣyadbhyām durdināyiṣyadbhiḥ
Dativedurdināyiṣyate durdināyiṣyadbhyām durdināyiṣyadbhyaḥ
Ablativedurdināyiṣyataḥ durdināyiṣyadbhyām durdināyiṣyadbhyaḥ
Genitivedurdināyiṣyataḥ durdināyiṣyatoḥ durdināyiṣyatām
Locativedurdināyiṣyati durdināyiṣyatoḥ durdināyiṣyatsu

Adverb -durdināyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria