सुबन्तावली ?दुर्दिनायिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमादुर्दिनायिष्यन् दुर्दिनायिष्यन्तौ दुर्दिनायिष्यन्तः
सम्बोधनम्दुर्दिनायिष्यन् दुर्दिनायिष्यन्तौ दुर्दिनायिष्यन्तः
द्वितीयादुर्दिनायिष्यन्तम् दुर्दिनायिष्यन्तौ दुर्दिनायिष्यतः
तृतीयादुर्दिनायिष्यता दुर्दिनायिष्यद्भ्याम् दुर्दिनायिष्यद्भिः
चतुर्थीदुर्दिनायिष्यते दुर्दिनायिष्यद्भ्याम् दुर्दिनायिष्यद्भ्यः
पञ्चमीदुर्दिनायिष्यतः दुर्दिनायिष्यद्भ्याम् दुर्दिनायिष्यद्भ्यः
षष्ठीदुर्दिनायिष्यतः दुर्दिनायिष्यतोः दुर्दिनायिष्यताम्
सप्तमीदुर्दिनायिष्यति दुर्दिनायिष्यतोः दुर्दिनायिष्यत्सु

समास दुर्दिनायिष्यत्

अव्यय ॰दुर्दिनायिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria