सुबन्तावली ?दुर्दिनायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमादुर्दिनायिष्यमाणा दुर्दिनायिष्यमाणे दुर्दिनायिष्यमाणाः
सम्बोधनम्दुर्दिनायिष्यमाणे दुर्दिनायिष्यमाणे दुर्दिनायिष्यमाणाः
द्वितीयादुर्दिनायिष्यमाणाम् दुर्दिनायिष्यमाणे दुर्दिनायिष्यमाणाः
तृतीयादुर्दिनायिष्यमाणया दुर्दिनायिष्यमाणाभ्याम् दुर्दिनायिष्यमाणाभिः
चतुर्थीदुर्दिनायिष्यमाणायै दुर्दिनायिष्यमाणाभ्याम् दुर्दिनायिष्यमाणाभ्यः
पञ्चमीदुर्दिनायिष्यमाणायाः दुर्दिनायिष्यमाणाभ्याम् दुर्दिनायिष्यमाणाभ्यः
षष्ठीदुर्दिनायिष्यमाणायाः दुर्दिनायिष्यमाणयोः दुर्दिनायिष्यमाणानाम्
सप्तमीदुर्दिनायिष्यमाणायाम् दुर्दिनायिष्यमाणयोः दुर्दिनायिष्यमाणासु

अव्यय ॰दुर्दिनायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria