Declension table of ?durdināyamānā

Deva

FeminineSingularDualPlural
Nominativedurdināyamānā durdināyamāne durdināyamānāḥ
Vocativedurdināyamāne durdināyamāne durdināyamānāḥ
Accusativedurdināyamānām durdināyamāne durdināyamānāḥ
Instrumentaldurdināyamānayā durdināyamānābhyām durdināyamānābhiḥ
Dativedurdināyamānāyai durdināyamānābhyām durdināyamānābhyaḥ
Ablativedurdināyamānāyāḥ durdināyamānābhyām durdināyamānābhyaḥ
Genitivedurdināyamānāyāḥ durdināyamānayoḥ durdināyamānānām
Locativedurdināyamānāyām durdināyamānayoḥ durdināyamānāsu

Adverb -durdināyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria