सुबन्तावली ?दुर्दमा

Roma

स्त्रीएकद्विबहु
प्रथमादुर्दमा दुर्दमे दुर्दमाः
सम्बोधनम्दुर्दमे दुर्दमे दुर्दमाः
द्वितीयादुर्दमाम् दुर्दमे दुर्दमाः
तृतीयादुर्दमया दुर्दमाभ्याम् दुर्दमाभिः
चतुर्थीदुर्दमायै दुर्दमाभ्याम् दुर्दमाभ्यः
पञ्चमीदुर्दमायाः दुर्दमाभ्याम् दुर्दमाभ्यः
षष्ठीदुर्दमायाः दुर्दमयोः दुर्दमानाम्
सप्तमीदुर्दमायाम् दुर्दमयोः दुर्दमासु

अव्यय ॰दुर्दमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria