Declension table of ?durdaivavatī

Deva

FeminineSingularDualPlural
Nominativedurdaivavatī durdaivavatyau durdaivavatyaḥ
Vocativedurdaivavati durdaivavatyau durdaivavatyaḥ
Accusativedurdaivavatīm durdaivavatyau durdaivavatīḥ
Instrumentaldurdaivavatyā durdaivavatībhyām durdaivavatībhiḥ
Dativedurdaivavatyai durdaivavatībhyām durdaivavatībhyaḥ
Ablativedurdaivavatyāḥ durdaivavatībhyām durdaivavatībhyaḥ
Genitivedurdaivavatyāḥ durdaivavatyoḥ durdaivavatīnām
Locativedurdaivavatyām durdaivavatyoḥ durdaivavatīṣu

Compound durdaivavati - durdaivavatī -

Adverb -durdaivavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria