Declension table of ?durbhidā

Deva

FeminineSingularDualPlural
Nominativedurbhidā durbhide durbhidāḥ
Vocativedurbhide durbhide durbhidāḥ
Accusativedurbhidām durbhide durbhidāḥ
Instrumentaldurbhidayā durbhidābhyām durbhidābhiḥ
Dativedurbhidāyai durbhidābhyām durbhidābhyaḥ
Ablativedurbhidāyāḥ durbhidābhyām durbhidābhyaḥ
Genitivedurbhidāyāḥ durbhidayoḥ durbhidānām
Locativedurbhidāyām durbhidayoḥ durbhidāsu

Adverb -durbhidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria