Declension table of ?durbhāgyā

Deva

FeminineSingularDualPlural
Nominativedurbhāgyā durbhāgye durbhāgyāḥ
Vocativedurbhāgye durbhāgye durbhāgyāḥ
Accusativedurbhāgyām durbhāgye durbhāgyāḥ
Instrumentaldurbhāgyayā durbhāgyābhyām durbhāgyābhiḥ
Dativedurbhāgyāyai durbhāgyābhyām durbhāgyābhyaḥ
Ablativedurbhāgyāyāḥ durbhāgyābhyām durbhāgyābhyaḥ
Genitivedurbhāgyāyāḥ durbhāgyayoḥ durbhāgyāṇām
Locativedurbhāgyāyām durbhāgyayoḥ durbhāgyāsu

Adverb -durbhāgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria