सुबन्तावली ?दुर्बलेन्द्रिय

Roma

पुमान्एकद्विबहु
प्रथमादुर्बलेन्द्रियः दुर्बलेन्द्रियौ दुर्बलेन्द्रियाः
सम्बोधनम्दुर्बलेन्द्रिय दुर्बलेन्द्रियौ दुर्बलेन्द्रियाः
द्वितीयादुर्बलेन्द्रियम् दुर्बलेन्द्रियौ दुर्बलेन्द्रियान्
तृतीयादुर्बलेन्द्रियेण दुर्बलेन्द्रियाभ्याम् दुर्बलेन्द्रियैः दुर्बलेन्द्रियेभिः
चतुर्थीदुर्बलेन्द्रियाय दुर्बलेन्द्रियाभ्याम् दुर्बलेन्द्रियेभ्यः
पञ्चमीदुर्बलेन्द्रियात् दुर्बलेन्द्रियाभ्याम् दुर्बलेन्द्रियेभ्यः
षष्ठीदुर्बलेन्द्रियस्य दुर्बलेन्द्रिययोः दुर्बलेन्द्रियाणाम्
सप्तमीदुर्बलेन्द्रिये दुर्बलेन्द्रिययोः दुर्बलेन्द्रियेषु

समास दुर्बलेन्द्रिय

अव्यय ॰दुर्बलेन्द्रियम् ॰दुर्बलेन्द्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria