सुबन्तावली ?दुरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादुरयिष्यन्ती दुरयिष्यन्त्यौ दुरयिष्यन्त्यः
सम्बोधनम्दुरयिष्यन्ति दुरयिष्यन्त्यौ दुरयिष्यन्त्यः
द्वितीयादुरयिष्यन्तीम् दुरयिष्यन्त्यौ दुरयिष्यन्तीः
तृतीयादुरयिष्यन्त्या दुरयिष्यन्तीभ्याम् दुरयिष्यन्तीभिः
चतुर्थीदुरयिष्यन्त्यै दुरयिष्यन्तीभ्याम् दुरयिष्यन्तीभ्यः
पञ्चमीदुरयिष्यन्त्याः दुरयिष्यन्तीभ्याम् दुरयिष्यन्तीभ्यः
षष्ठीदुरयिष्यन्त्याः दुरयिष्यन्त्योः दुरयिष्यन्तीनाम्
सप्तमीदुरयिष्यन्त्याम् दुरयिष्यन्त्योः दुरयिष्यन्तीषु

समास दुरयिष्यन्ति दुरयिष्यन्ती

अव्यय ॰दुरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria