सुबन्तावली ?दुरवग्रह

Roma

नपुंसकम्एकद्विबहु
प्रथमादुरवग्रहम् दुरवग्रहे दुरवग्रहाणि
सम्बोधनम्दुरवग्रह दुरवग्रहे दुरवग्रहाणि
द्वितीयादुरवग्रहम् दुरवग्रहे दुरवग्रहाणि
तृतीयादुरवग्रहेण दुरवग्रहाभ्याम् दुरवग्रहैः
चतुर्थीदुरवग्रहाय दुरवग्रहाभ्याम् दुरवग्रहेभ्यः
पञ्चमीदुरवग्रहात् दुरवग्रहाभ्याम् दुरवग्रहेभ्यः
षष्ठीदुरवग्रहस्य दुरवग्रहयोः दुरवग्रहाणाम्
सप्तमीदुरवग्रहे दुरवग्रहयोः दुरवग्रहेषु

समास दुरवग्रह

अव्यय ॰दुरवग्रहम् ॰दुरवग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria