सुबन्तावली ?दुरवच्छदा

Roma

स्त्रीएकद्विबहु
प्रथमादुरवच्छदा दुरवच्छदे दुरवच्छदाः
सम्बोधनम्दुरवच्छदे दुरवच्छदे दुरवच्छदाः
द्वितीयादुरवच्छदाम् दुरवच्छदे दुरवच्छदाः
तृतीयादुरवच्छदया दुरवच्छदाभ्याम् दुरवच्छदाभिः
चतुर्थीदुरवच्छदायै दुरवच्छदाभ्याम् दुरवच्छदाभ्यः
पञ्चमीदुरवच्छदायाः दुरवच्छदाभ्याम् दुरवच्छदाभ्यः
षष्ठीदुरवच्छदायाः दुरवच्छदयोः दुरवच्छदानाम्
सप्तमीदुरवच्छदायाम् दुरवच्छदयोः दुरवच्छदासु

अव्यय ॰दुरवच्छदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria