सुबन्तावली ?दुरवच्छद

Roma

नपुंसकम्एकद्विबहु
प्रथमादुरवच्छदम् दुरवच्छदे दुरवच्छदानि
सम्बोधनम्दुरवच्छद दुरवच्छदे दुरवच्छदानि
द्वितीयादुरवच्छदम् दुरवच्छदे दुरवच्छदानि
तृतीयादुरवच्छदेन दुरवच्छदाभ्याम् दुरवच्छदैः
चतुर्थीदुरवच्छदाय दुरवच्छदाभ्याम् दुरवच्छदेभ्यः
पञ्चमीदुरवच्छदात् दुरवच्छदाभ्याम् दुरवच्छदेभ्यः
षष्ठीदुरवच्छदस्य दुरवच्छदयोः दुरवच्छदानाम्
सप्तमीदुरवच्छदे दुरवच्छदयोः दुरवच्छदेषु

समास दुरवच्छद

अव्यय ॰दुरवच्छदम् ॰दुरवच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria