सुबन्तावली ?दुरपचार

Roma

पुमान्एकद्विबहु
प्रथमादुरपचारः दुरपचारौ दुरपचाराः
सम्बोधनम्दुरपचार दुरपचारौ दुरपचाराः
द्वितीयादुरपचारम् दुरपचारौ दुरपचारान्
तृतीयादुरपचारेण दुरपचाराभ्याम् दुरपचारैः दुरपचारेभिः
चतुर्थीदुरपचाराय दुरपचाराभ्याम् दुरपचारेभ्यः
पञ्चमीदुरपचारात् दुरपचाराभ्याम् दुरपचारेभ्यः
षष्ठीदुरपचारस्य दुरपचारयोः दुरपचाराणाम्
सप्तमीदुरपचारे दुरपचारयोः दुरपचारेषु

समास दुरपचार

अव्यय ॰दुरपचारम् ॰दुरपचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria