सुबन्तावली ?दुरनुवर्त्य

Roma

पुमान्एकद्विबहु
प्रथमादुरनुवर्त्यः दुरनुवर्त्यौ दुरनुवर्त्याः
सम्बोधनम्दुरनुवर्त्य दुरनुवर्त्यौ दुरनुवर्त्याः
द्वितीयादुरनुवर्त्यम् दुरनुवर्त्यौ दुरनुवर्त्यान्
तृतीयादुरनुवर्त्येन दुरनुवर्त्याभ्याम् दुरनुवर्त्यैः दुरनुवर्त्येभिः
चतुर्थीदुरनुवर्त्याय दुरनुवर्त्याभ्याम् दुरनुवर्त्येभ्यः
पञ्चमीदुरनुवर्त्यात् दुरनुवर्त्याभ्याम् दुरनुवर्त्येभ्यः
षष्ठीदुरनुवर्त्यस्य दुरनुवर्त्ययोः दुरनुवर्त्यानाम्
सप्तमीदुरनुवर्त्ये दुरनुवर्त्ययोः दुरनुवर्त्येषु

समास दुरनुवर्त्य

अव्यय ॰दुरनुवर्त्यम् ॰दुरनुवर्त्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria