Declension table of ?durātmanī

Deva

FeminineSingularDualPlural
Nominativedurātmanī durātmanyau durātmanyaḥ
Vocativedurātmani durātmanyau durātmanyaḥ
Accusativedurātmanīm durātmanyau durātmanīḥ
Instrumentaldurātmanyā durātmanībhyām durātmanībhiḥ
Dativedurātmanyai durātmanībhyām durātmanībhyaḥ
Ablativedurātmanyāḥ durātmanībhyām durātmanībhyaḥ
Genitivedurātmanyāḥ durātmanyoḥ durātmanīnām
Locativedurātmanyām durātmanyoḥ durātmanīṣu

Compound durātmani - durātmanī -

Adverb -durātmani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria