सुबन्तावली ?दुर्णिहितैषिणी

Roma

स्त्रीएकद्विबहु
प्रथमादुर्णिहितैषिणी दुर्णिहितैषिण्यौ दुर्णिहितैषिण्यः
सम्बोधनम्दुर्णिहितैषिणि दुर्णिहितैषिण्यौ दुर्णिहितैषिण्यः
द्वितीयादुर्णिहितैषिणीम् दुर्णिहितैषिण्यौ दुर्णिहितैषिणीः
तृतीयादुर्णिहितैषिण्या दुर्णिहितैषिणीभ्याम् दुर्णिहितैषिणीभिः
चतुर्थीदुर्णिहितैषिण्यै दुर्णिहितैषिणीभ्याम् दुर्णिहितैषिणीभ्यः
पञ्चमीदुर्णिहितैषिण्याः दुर्णिहितैषिणीभ्याम् दुर्णिहितैषिणीभ्यः
षष्ठीदुर्णिहितैषिण्याः दुर्णिहितैषिण्योः दुर्णिहितैषिणीनाम्
सप्तमीदुर्णिहितैषिण्याम् दुर्णिहितैषिण्योः दुर्णिहितैषिणीषु

समास दुर्णिहितैषिणि दुर्णिहितैषिणी

अव्यय ॰दुर्णिहितैषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria