Declension table of ?dunvatī

Deva

FeminineSingularDualPlural
Nominativedunvatī dunvatyau dunvatyaḥ
Vocativedunvati dunvatyau dunvatyaḥ
Accusativedunvatīm dunvatyau dunvatīḥ
Instrumentaldunvatyā dunvatībhyām dunvatībhiḥ
Dativedunvatyai dunvatībhyām dunvatībhyaḥ
Ablativedunvatyāḥ dunvatībhyām dunvatībhyaḥ
Genitivedunvatyāḥ dunvatyoḥ dunvatīnām
Locativedunvatyām dunvatyoḥ dunvatīṣu

Compound dunvati - dunvatī -

Adverb -dunvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria