Declension table of ?dunvat

Deva

MasculineSingularDualPlural
Nominativedunvan dunvantau dunvantaḥ
Vocativedunvan dunvantau dunvantaḥ
Accusativedunvantam dunvantau dunvataḥ
Instrumentaldunvatā dunvadbhyām dunvadbhiḥ
Dativedunvate dunvadbhyām dunvadbhyaḥ
Ablativedunvataḥ dunvadbhyām dunvadbhyaḥ
Genitivedunvataḥ dunvatoḥ dunvatām
Locativedunvati dunvatoḥ dunvatsu

Compound dunvat -

Adverb -dunvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria