Declension table of ?dunvāna

Deva

MasculineSingularDualPlural
Nominativedunvānaḥ dunvānau dunvānāḥ
Vocativedunvāna dunvānau dunvānāḥ
Accusativedunvānam dunvānau dunvānān
Instrumentaldunvānena dunvānābhyām dunvānaiḥ dunvānebhiḥ
Dativedunvānāya dunvānābhyām dunvānebhyaḥ
Ablativedunvānāt dunvānābhyām dunvānebhyaḥ
Genitivedunvānasya dunvānayoḥ dunvānānām
Locativedunvāne dunvānayoḥ dunvāneṣu

Compound dunvāna -

Adverb -dunvānam -dunvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria