Declension table of ?dundubhya

Deva

NeuterSingularDualPlural
Nominativedundubhyam dundubhye dundubhyāni
Vocativedundubhya dundubhye dundubhyāni
Accusativedundubhyam dundubhye dundubhyāni
Instrumentaldundubhyena dundubhyābhyām dundubhyaiḥ
Dativedundubhyāya dundubhyābhyām dundubhyebhyaḥ
Ablativedundubhyāt dundubhyābhyām dundubhyebhyaḥ
Genitivedundubhyasya dundubhyayoḥ dundubhyānām
Locativedundubhye dundubhyayoḥ dundubhyeṣu

Compound dundubhya -

Adverb -dundubhyam -dundubhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria