सुबन्तावली ?दुन्दुभिविमोचनीया

Roma

स्त्रीएकद्विबहु
प्रथमादुन्दुभिविमोचनीया दुन्दुभिविमोचनीये दुन्दुभिविमोचनीयाः
सम्बोधनम्दुन्दुभिविमोचनीये दुन्दुभिविमोचनीये दुन्दुभिविमोचनीयाः
द्वितीयादुन्दुभिविमोचनीयाम् दुन्दुभिविमोचनीये दुन्दुभिविमोचनीयाः
तृतीयादुन्दुभिविमोचनीयया दुन्दुभिविमोचनीयाभ्याम् दुन्दुभिविमोचनीयाभिः
चतुर्थीदुन्दुभिविमोचनीयायै दुन्दुभिविमोचनीयाभ्याम् दुन्दुभिविमोचनीयाभ्यः
पञ्चमीदुन्दुभिविमोचनीयायाः दुन्दुभिविमोचनीयाभ्याम् दुन्दुभिविमोचनीयाभ्यः
षष्ठीदुन्दुभिविमोचनीयायाः दुन्दुभिविमोचनीययोः दुन्दुभिविमोचनीयानाम्
सप्तमीदुन्दुभिविमोचनीयायाम् दुन्दुभिविमोचनीययोः दुन्दुभिविमोचनीयासु

अव्यय ॰दुन्दुभिविमोचनीयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria