Declension table of ?dundubhisvana

Deva

MasculineSingularDualPlural
Nominativedundubhisvanaḥ dundubhisvanau dundubhisvanāḥ
Vocativedundubhisvana dundubhisvanau dundubhisvanāḥ
Accusativedundubhisvanam dundubhisvanau dundubhisvanān
Instrumentaldundubhisvanena dundubhisvanābhyām dundubhisvanaiḥ dundubhisvanebhiḥ
Dativedundubhisvanāya dundubhisvanābhyām dundubhisvanebhyaḥ
Ablativedundubhisvanāt dundubhisvanābhyām dundubhisvanebhyaḥ
Genitivedundubhisvanasya dundubhisvanayoḥ dundubhisvanānām
Locativedundubhisvane dundubhisvanayoḥ dundubhisvaneṣu

Compound dundubhisvana -

Adverb -dundubhisvanam -dundubhisvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria