सुबन्तावली ?दुन्दुभिनिर्ह्राद

Roma

पुमान्एकद्विबहु
प्रथमादुन्दुभिनिर्ह्रादः दुन्दुभिनिर्ह्रादौ दुन्दुभिनिर्ह्रादाः
सम्बोधनम्दुन्दुभिनिर्ह्राद दुन्दुभिनिर्ह्रादौ दुन्दुभिनिर्ह्रादाः
द्वितीयादुन्दुभिनिर्ह्रादम् दुन्दुभिनिर्ह्रादौ दुन्दुभिनिर्ह्रादान्
तृतीयादुन्दुभिनिर्ह्रादेन दुन्दुभिनिर्ह्रादाभ्याम् दुन्दुभिनिर्ह्रादैः दुन्दुभिनिर्ह्रादेभिः
चतुर्थीदुन्दुभिनिर्ह्रादाय दुन्दुभिनिर्ह्रादाभ्याम् दुन्दुभिनिर्ह्रादेभ्यः
पञ्चमीदुन्दुभिनिर्ह्रादात् दुन्दुभिनिर्ह्रादाभ्याम् दुन्दुभिनिर्ह्रादेभ्यः
षष्ठीदुन्दुभिनिर्ह्रादस्य दुन्दुभिनिर्ह्रादयोः दुन्दुभिनिर्ह्रादानाम्
सप्तमीदुन्दुभिनिर्ह्रादे दुन्दुभिनिर्ह्रादयोः दुन्दुभिनिर्ह्रादेषु

समास दुन्दुभिनिर्ह्राद

अव्यय ॰दुन्दुभिनिर्ह्रादम् ॰दुन्दुभिनिर्ह्रादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria