Declension table of ?dundubhigrīvā

Deva

FeminineSingularDualPlural
Nominativedundubhigrīvā dundubhigrīve dundubhigrīvāḥ
Vocativedundubhigrīve dundubhigrīve dundubhigrīvāḥ
Accusativedundubhigrīvām dundubhigrīve dundubhigrīvāḥ
Instrumentaldundubhigrīvayā dundubhigrīvābhyām dundubhigrīvābhiḥ
Dativedundubhigrīvāyai dundubhigrīvābhyām dundubhigrīvābhyaḥ
Ablativedundubhigrīvāyāḥ dundubhigrīvābhyām dundubhigrīvābhyaḥ
Genitivedundubhigrīvāyāḥ dundubhigrīvayoḥ dundubhigrīvāṇām
Locativedundubhigrīvāyām dundubhigrīvayoḥ dundubhigrīvāsu

Adverb -dundubhigrīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria