सुबन्तावली ?दुकूलवत्

Roma

पुमान्एकद्विबहु
प्रथमादुकूलवान् दुकूलवन्तौ दुकूलवन्तः
सम्बोधनम्दुकूलवन् दुकूलवन्तौ दुकूलवन्तः
द्वितीयादुकूलवन्तम् दुकूलवन्तौ दुकूलवतः
तृतीयादुकूलवता दुकूलवद्भ्याम् दुकूलवद्भिः
चतुर्थीदुकूलवते दुकूलवद्भ्याम् दुकूलवद्भ्यः
पञ्चमीदुकूलवतः दुकूलवद्भ्याम् दुकूलवद्भ्यः
षष्ठीदुकूलवतः दुकूलवतोः दुकूलवताम्
सप्तमीदुकूलवति दुकूलवतोः दुकूलवत्सु

समास दुकूलवत्

अव्यय ॰दुकूलवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria