Declension table of ?duhyat

Deva

NeuterSingularDualPlural
Nominativeduhyat duhyantī duhyatī duhyanti
Vocativeduhyat duhyantī duhyatī duhyanti
Accusativeduhyat duhyantī duhyatī duhyanti
Instrumentalduhyatā duhyadbhyām duhyadbhiḥ
Dativeduhyate duhyadbhyām duhyadbhyaḥ
Ablativeduhyataḥ duhyadbhyām duhyadbhyaḥ
Genitiveduhyataḥ duhyatoḥ duhyatām
Locativeduhyati duhyatoḥ duhyatsu

Adverb -duhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria