Declension table of ?duhyat

Deva

MasculineSingularDualPlural
Nominativeduhyan duhyantau duhyantaḥ
Vocativeduhyan duhyantau duhyantaḥ
Accusativeduhyantam duhyantau duhyataḥ
Instrumentalduhyatā duhyadbhyām duhyadbhiḥ
Dativeduhyate duhyadbhyām duhyadbhyaḥ
Ablativeduhyataḥ duhyadbhyām duhyadbhyaḥ
Genitiveduhyataḥ duhyatoḥ duhyatām
Locativeduhyati duhyatoḥ duhyatsu

Compound duhyat -

Adverb -duhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria