Declension table of ?duhyamānā

Deva

FeminineSingularDualPlural
Nominativeduhyamānā duhyamāne duhyamānāḥ
Vocativeduhyamāne duhyamāne duhyamānāḥ
Accusativeduhyamānām duhyamāne duhyamānāḥ
Instrumentalduhyamānayā duhyamānābhyām duhyamānābhiḥ
Dativeduhyamānāyai duhyamānābhyām duhyamānābhyaḥ
Ablativeduhyamānāyāḥ duhyamānābhyām duhyamānābhyaḥ
Genitiveduhyamānāyāḥ duhyamānayoḥ duhyamānānām
Locativeduhyamānāyām duhyamānayoḥ duhyamānāsu

Adverb -duhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria